Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quell Sanskrit Meaning

दमय, निग्रह्, नियम्, संयम्

Definition

बलपूर्वकं स्वाधीनतानुकूलः व्यापारः।
कस्य अपि विरोधं विद्रोहम् उपद्रवम् इच्छां वा बलप्रयोगेण प्रतिबन्धानुकूलव्यापारः।
उपरितः भारयोजनेन तदधः वस्तुविशेषस्य संव्लीनानुकूलः व्यापारः।

कस्यचन विषयस्य बलात् अधिकारम् उपयुज्य वा अन्येषां ज्ञानविषयाभवनानुकूलः व्यापारः।
भूमिं खनित्वा कृते गर्ते मृदा आच्छादनानुक

Example

आङ्ग्लशासकाः आदौ भारतस्य लघूनि राज्यानि वश्यकुर्वन्।
पारतन्त्त्र्ये आङ्ग्लशासनं एतद्देशीयानां जनानाम् उद्वेगं व्यष्टभ्नोत्। / कामकामैः अस्माभिः मनोरथाः निरोत्स्यन्ते।
आमिक्षायाः पिण्डं कर्तुं तां वस्त्रेण आच्छादयित्वा उपलस्य अधः आपीडयति।

वधस्य प्रकरणं न्यायालये उपस्थितेः प्रागेव अदम्यत।
चौराः आहृतं धनं मन्दिरस्य पृष्ठाङ्ग