Quest Sanskrit Meaning
भिक्ष्, याच्
Definition
कमपि विषयं सम्यक् परीक्षीय नूतनतत्त्वस्य परिशोधनम्।
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस्य क्रिया।
Example
यन्त्रमानवः वैज्ञानिकस्य अनुसन्धानस्य फलम्।
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
आरक्षकः घातकस्य अन्वेषणं करोति।
Bluster in SanskritDraw in SanskritReveal in SanskritOn The Loose in SanskritIllustriousness in SanskritKnock Off in SanskritParadise in SanskritIndian Hemp in SanskritNonreader in SanskritEra in SanskritInternal Organ in SanskritAlinement in SanskritHunchbacked in SanskritPomelo in SanskritMeditative in SanskritAsocial in SanskritDare in SanskritInvective in SanskritDatura in SanskritBandicoot Rat in Sanskrit