Question Sanskrit Meaning
अनुपन्यासः, अनुयोगः, अनुयोयुज्, अनुयोयुज्य, आशङ्का, द्वापरः, द्वैधीभावः, पाप्रच्छ्, पाप्रच्छ्य, पृच्छा, प्रश्नः, भ्रान्तिः, विकल्पः, विचिकित्सा, वितर्कः, विभ्रमः, शङ्का, संदेहः, सन्देहः, संशयः, संशीतिः
Definition
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
तद् ज्ञानम् यस्मिन् संदेहो वर्तते।
तद् वचनं यद् किमपि ज्ञातुं परीक्षितुं वा प्रच्छ्यते यस्य उत्तरं च भवति।
एका प्राचीना अनार्या जातिः या शकद्वीपे न्यवसत्।
शकजातेः प्रसिद्धेन राज्ञा शालिवाहनेन प्रचल
Example
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
मे मनसि तस्य विषये संशयः वर्तते। /मनस्तु मे संशयमेव गाहते [कु.5.46]
सः मम प्रश्नस्य उत्तरं वक्तुं न अशक्नोत्।
शकजातेः केचन सदस्याः भारते कस्मिंश्चित् भागे शासनम् अकुर्वन्।
प्रश्नोपनिषद् अथर्ववेदस्य भागः।
शकस्य आरम्भः अष्टादशमे शतके अभवत्।