Questionable Sanskrit Meaning
खण्डनीय
Definition
यस्य खण्डं कर्तुं शक्यते।
खण्डितुं योग्यः।
यस्योपरि सन्देहः अस्ति।
सन्देहयुक्तः।
Example
दृश्यवस्तुनि खण्डनीयानि सन्ति।
भवतः कथनं खण्डनीयम् वर्तते।
अस्य हत्यायाः शङ्कनीयः व्यक्तिः हरिनारायणः अस्ति।
सन्दिग्धात् कार्यात् रक्ष।
Ganesha in SanskritGet Along in SanskritDeath in SanskritFriendless in SanskritNipple in SanskritImagination in SanskritSick in SanskritCrow in SanskritWell Out in SanskritUpset in SanskritAccustom in SanskritAforementioned in SanskritPaw in SanskritMule in SanskritGravid in SanskritUnfavorable in SanskritGrow in SanskritSmoothness in SanskritFortune in SanskritHen in Sanskrit