Queue Sanskrit Meaning
आवलिः, पङ्क्तिः
Definition
ईक्षुप्रकारः यः स्थूलः अस्ति।
शिरो मध्यस्य केशाः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
भोजनार्थे पङ्क्तिः।
श्रेणी-विशेषः, लिखितेषु वा मुद्रितेषु साहित्येषु समरेखा
एकस्य जनस्य वाहनस्य वा पृष्ठतः अन्यः जनः वाहनः वा इति स्थितौ कञ्चन प्रतीक्ष्यमाणाः जनाः।
Example
अधुना अस्माकं ग्रामे कृषकः कतारा-ईक्षुम् अधिकं वपति।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
अन्नदानसमये अत्र नैकाः भोजनपङ्क्तयः दृश्यन्ति।
द्वितीयायाम् पङ्क्त्याम् उदाहरणम् अस्ति
पङ्क्तिम् अतिक्रम्य गच्छतः चालकस्य ताडनं जातम्।
पङ्क्तौ
Toxicodendron Radicans in SanskritForefinger in SanskritSizz in SanskritSolanum Melongena in SanskritCounselling in SanskritDagger in SanskritInvite in SanskritLicense Plate in SanskritHabitation in SanskritDeficiency in SanskritController in SanskritOnce More in SanskritLarn in SanskritRespect in SanskritWear in SanskritDistill in SanskritSuppuration in SanskritSorrow in SanskritDistill in SanskritHalfhearted in Sanskrit