Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Queue Sanskrit Meaning

आवलिः, पङ्क्तिः

Definition

ईक्षुप्रकारः यः स्थूलः अस्ति।
शिरो मध्यस्य केशाः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
भोजनार्थे पङ्क्तिः।
श्रेणी-विशेषः, लिखितेषु वा मुद्रितेषु साहित्येषु समरेखा
एकस्य जनस्य वाहनस्य वा पृष्ठतः अन्यः जनः वाहनः वा इति स्थितौ कञ्चन प्रतीक्ष्यमाणाः जनाः।

Example

अधुना अस्माकं ग्रामे कृषकः कतारा-ईक्षुम् अधिकं वपति।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
अन्नदानसमये अत्र नैकाः भोजनपङ्क्तयः दृश्यन्ति।
द्वितीयायाम् पङ्क्त्याम् उदाहरणम् अस्ति
पङ्क्तिम् अतिक्रम्य गच्छतः चालकस्य ताडनं जातम्।
पङ्क्तौ