Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quick Sanskrit Meaning

अजडधी, अविलम्ब, उत्साहवत्, उत्साहिन्, ओजस्वत्, तवस्, त्विषीमत्, वाजयु, सत्त्वाधिक

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
उत्साहेन सह।
तेजोयुक्तम्।
त्वरया सह।
धैर्ययुक्तः।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
अतिशयितः ऊर्जो बलं वा।
यस्मिन्

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
स्वस्य कला तेन सोत्साहं प्रदर्शिता।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
तस्य