Quicksilver Sanskrit Meaning
अचिन्त्यजः, अमरः, अमृतम्, खेचरः, चपलः, जैत्रः, दिव्यरसः, दुर्धरः, देवः, देहदः, पारतः, पारदः, प्रभुः, महातेजः, महारसः, मृत्युनाशकः, यशोदः, रजस्वलः, रसः, रसधातुः, रसनाथः, रसराजः, रसलेहः, रसेन्द्रः, रसोत्तमः, रुद्रजः, लोकेशः, शिवः, शिवबीजः, शिववीर्यम्, शिवाह्वयः, श्रेष्ठः, सिद्धधातुः, सूतः, सूतकः, सूतराट्, स्कन्दः, स्कन्दांशकः, हरतेजः, हरबीजम्
Definition
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
पुरस्य प्रणयनार्थे सचिवनिर्वाचनार्थे च कल्पितः विभागः।
Example
पारदः निखिलयोगवाहकः अस्ति।
अस्मिन् पुरार्ध्दविस्तरस्य सचिवः मालादेवी अस्ति।
Folly in SanskritFemale Person in SanskritTactical Manoeuvre in SanskritRawness in SanskritStruggle in SanskritPicture Palace in SanskritHall Porter in SanskritRow in SanskritWealthy Person in SanskritYears in SanskritUnclean in SanskritPhoebe in SanskritBloodsucker in SanskritKeenness in SanskritAdult Female in SanskritVogue in SanskritGlean in SanskritSpeedily in SanskritSeparate in SanskritGift in Sanskrit