Quiet Sanskrit Meaning
अनाकुल, अविकल, अव्यग्र, अव्याकुल, निराकुल, निरुद्विग्न, निःस्तब्धता, नीरवता, नीरवत्वम्, प्रशान्त, विश्रब्ध, विश्रान्त, शमित, शान्त, शान्तचेतस्, शान्तता, शान्तिः, स्थिर
Definition
विश्वसितुं योग्यः।
यस्मिन् गतिः नास्ति।
क्रोधदुःखादीनां चित्तवृत्तीनां निरोधेन मनसः शमनम्।
यः नश्वरः नास्ति।
निर्गताः जनाः यस्मात्।
गतिविरामावस्थावान् स्थावरः।
यद् विभक्तं नास्ति।
यः न चलति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यः निर्णयम् अन्यथा न करोति।
यद् उद्विग्नं नास्ति।
यद् न ज्ञातम्।
Example
श्यामः विश्वसनीयः अस्ति।
स्थिरे जले नैकाः जन्तवः अस्ति।
शान्तेन मनसा योगः कर्तव्यः।
आत्मा अमरः अस्ति।
सन्ताः निर्जने स्थाने वसन्ति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
वृक्षाः स