Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quill Sanskrit Meaning

शल्यलोमः

Definition

मस्या कर्गजे लेखनस्य साधनम्।
खगादीनाम् अवयवविशेषः।
तत् उपकरणं येन सुपेशं छेत्तुं शक्यते।
एकस्मिन् वृक्षे प्रत्यारोपितया निवेशिता अन्य वृक्षस्य शाखा ।
चित्रकरस्य उपकरणम्।
चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।

चित्राङ्कनस्य कस्यापि विशिष्टस्य स्थानस्य पद्धतिः।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगु

Example

लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
सः शिलाकुट्टकेन शीलायां रामस्य चित्रं निर्माति।
कलमात् जातस्य वृक्षस्य फलानि स्वादिष्टानि सन्ति ।
सः तूलिकया चित्राकृतिं रञ्जयति।
श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।
सः लोहस्य यष्टिम् अवनमयति।

एषा राजस्थानी शैली अस्ति।
भगवान्