Quill Sanskrit Meaning
शल्यलोमः
Definition
मस्या कर्गजे लेखनस्य साधनम्।
खगादीनाम् अवयवविशेषः।
तत् उपकरणं येन सुपेशं छेत्तुं शक्यते।
एकस्मिन् वृक्षे प्रत्यारोपितया निवेशिता अन्य वृक्षस्य शाखा ।
चित्रकरस्य उपकरणम्।
चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।
चित्राङ्कनस्य कस्यापि विशिष्टस्य स्थानस्य पद्धतिः।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगु
Example
लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
सः शिलाकुट्टकेन शीलायां रामस्य चित्रं निर्माति।
कलमात् जातस्य वृक्षस्य फलानि स्वादिष्टानि सन्ति ।
सः तूलिकया चित्राकृतिं रञ्जयति।
श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।
सः लोहस्य यष्टिम् अवनमयति।
एषा राजस्थानी शैली अस्ति।
भगवान्
Kill in SanskritMale Child in SanskritPeckerwood in SanskritDifference in SanskritFresh in SanskritGanesh in SanskritHonest in SanskritReport in SanskritGreenness in SanskritBookish in SanskritMovement in SanskritSustain in SanskritDelectation in SanskritPloughshare in SanskritSpring in SanskritSocial Structure in SanskritLogistician in SanskritForehead in SanskritGodly in SanskritSureness in Sanskrit