Quite Sanskrit Meaning
पूर्णतः, पूर्णतया, सम्पूर्णतः
Definition
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
यः बलवान् अस्ति तथा च यः वीरायते।
निर्गतः आमयो यस्मात्।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यद् विधीयते।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
विना कम् अपि सन्देहम्।
Example
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
अहं निर्धारितं स्थानम् आगमिष्यामि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
भोः,
Verdant in SanskritRancor in SanskritWatch in SanskritMushroom in SanskritFlow in SanskritSureness in SanskritDeluge in SanskritHold Out in SanskritMalnutrition in SanskritMain in SanskritLair in SanskritInspiring in SanskritBlue Lotus in SanskritUndermentioned in SanskritRiddance in SanskritKing in SanskritFinal Stage in SanskritBellow in SanskritEcho in SanskritEncircled in Sanskrit