Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quite Sanskrit Meaning

पूर्णतः, पूर्णतया, सम्पूर्णतः

Definition

यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
यः बलवान् अस्ति तथा च यः वीरायते।
निर्गतः आमयो यस्मात्।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यद् विधीयते।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
विना कम् अपि सन्देहम्।

Example

तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
अहं निर्धारितं स्थानम् आगमिष्यामि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
भोः,