Quiver Sanskrit Meaning
अपासङ्गः, आस्पन्द्, इषुधिः, उपासङ्गः, खोलिः, तुलसारिणी, तूणः, तूणा, तूणी, तूणीरः, निषङ्गः, परिस्पन्द्, परिस्फुर्, प्रकम्प्, प्रस्पन्द्, प्रस्फुर्, बाणाश्रयः, विस्पन्द्, शरधिः, शराश्रयः, स्पन्द्, स्फुर्
Definition
शीतेन वा अन्यकारणेन शरीरस्य कम्पनानुकूलः व्यापारः।
कम्पयुक्तः।
यस्मिन् बाणानि तूण्यन्ते।
मनसि उद्वेगोत्पत्त्यनुकूलः व्यापारः।
अदीर्घस्वपनम्।
सूक्ष्मं वा ईषत् कम्पनम्।
Example
शीतेन सः आहृष्यति।
अर्जुनस्य तूणे नैके बाणाः सन्ति।
भेषजग्रहणाद् अनन्तरं तस्य प्राणाः संविजन्ते।
वैद्यः नाड्याः स्पन्दनं परिशील्य व्याधिं जानाति।
Chickpea in SanskritOver Again in SanskritVerandah in SanskritFatalist in SanskritGrammatical Category in SanskritPike in SanskritFarmer in SanskritEntrepreneurial in SanskritGerminate in SanskritReform-minded in SanskritFuzzy in SanskritFenugreek in SanskritStraight in SanskritJohn Barleycorn in SanskritFrog in SanskritCompetition in SanskritTeak in SanskritBoiler in SanskritCategorization in SanskritBargain Rate in Sanskrit