Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quota Sanskrit Meaning

नियतांशः

Definition

सम्पूर्णस्य सः विशिष्टः भागः यः कस्मै अपि दीयते अथवा कस्मात् अपि स्वीक्रियते।
द्रविडप्रान्तस्य भाषाविशेषः।
नीलगिरीपर्वते वसन् द्रविडजातेः सदस्यः।

Example

उद्योगे विशिष्टजातीनां कृते नियतांशः आरक्षितः भवति।
तस्य बालकः कोटानगरे पठति।
मह्यं कोटाचेकस्य शाटी रोचते।
कोटामण्डलस्य मुख्यालयः कोटानगरे वर्तते।
दक्षिणभारतस्य नीलगिरीपर्वतेषु उष्यमाणैः जनैः कोटा उच्यते।
अस्माकं कक्षायां कोटारः अस्ति।