Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Race Sanskrit Meaning

अन्ववायः, उपजातिः, उपप्रकारः, उपभेदः, उपविशेषः, शाखाभेदः

Definition

सा प्रतियोगिता यस्यां जनाः धावन्ति।
शीघ्रगत्या चलनस्य क्रिया।
गतिबुद्धिकर्मादीनां सीमा।

पृथीव्यां वसन्तः सर्वे मनुष्याः।
संज्ञाविशेषः, (जीवविज्ञाने) कस्यापि प्राणिवंशस्य वनस्पतिवंशस्य वा भूप्रदेशम् अधिकृत्य अथ वा कम् अपि विशेषम् अधिकृत्य सजातीयेभ्यः अन्येभ्यः अवच्छेदनार्थ

Example

रमेशेन धावनस्य प्रतियोगितायां प्रथमं स्थानं प्राप्तम्।
धावनात् अनन्तरं विश्रान्तिः आवश्यकी अस्ति।
बुद्धेः परिधिः ज्ञातुं न शक्यते।

प्रकृत्या मनुष्येभ्यः प्रचुरं दत्तम्।
यूका इति कृमिजातेः उपजातिः अस्ति