Racial Sanskrit Meaning
कुलीन, जातिनिष्ठ, जातीय
Definition
जातिसम्बन्धी।
कुलसम्बन्धी।
वंशे कुले वा उत्पन्नः।
उत्तमकुले जातः।
प्रजातिसम्बन्धी।
Example
एषा मम जातिनिष्ठः विषयः भवान् मध्ये मा आगच्छतु।
अधुनापि सः स्वीयां कुलीनां परम्पराम् अनुसृत्य कार्यं करोति।
रामः रघोः वंशोद्भवः आसीत्।
मनोहरः एकः पुरुषः अस्ति।
आर्थिकेन तथा च प्रजातीयेन संदर्भेण सूदानदेशे यवनानां तथा च ख्रिस्तानां प्रदीर्घः
Cedrus Deodara in SanskritSunray in SanskritBloodsucker in SanskritMercury in SanskritGrievous in SanskritAtomic Number 82 in SanskritVoice Communication in SanskritLibra in SanskritExpenditure in SanskritTaboo in SanskritCreative in SanskritTake Away in SanskritSmooth in SanskritIllinois in SanskritBuzz in SanskritFrightening in SanskritStop in SanskritSpeed in SanskritScholarship in SanskritClock in Sanskrit