Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rack Sanskrit Meaning

कुण्, कुन्

Definition

भवनानुकूलव्यापारः।
पदार्थस्य स्वरूपेण अवस्थानानुकूलः व्यापारः।

कस्मिश्चित्-स्थाने वस्तुनि वा स्थापनानुकूलव्यापारः।
कस्मिन् अपि स्थाने वर्तनानुकूलः व्यापारः।
समूहस्य अवयवरूपेण विद्यमानानुकूलः व्यापारः।
कस्याञ्चित् विशिष्टायाम् अवस्थायां निश्चयपूर्वकः मानसः स्थित्यानुकानुकूलः व्यापारः।
मानवनिर्मितः वस्तुविशेषः यस्मिन् नैकानि वस्तूनि स्

Example

तद् मम समक्षम् एव अभवत्।
रमा कोष्ठे अस्ति।

अस्ति उत्तरस्यां दिशि हिमालयो नाम नगाधिराजः।
सा निधानिकायां नैकानि वस्तूनि स्थापयति।