Racy Sanskrit Meaning
कामुक, ससत्त्व
Definition
यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
यस्मिन् जीवः अस्ति।
प्राणविशिष्टः।
यद् कथनीयं नास्ति।
न अच्छः।
यद् रूपि नास्ति।
यद् कामपूर्णम् अस्ति।
येन लज्जा उत्पद्यते।
यस्य रूपम् अपकृष्टम्।
यः साधुः नास्ति।
वमथोः व्याधिः।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
तृणविशेषः येन रज्वादयः निर्मीयन्ते।
सत्त्वयुक्तः।
यस्य
Example
त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
मम केचित् अनुभवाः अवाच्याः।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
तस्य कामुका वार्ता मह्यं न रोचते।
स्त्रीधनस्य अर्वाच
Mulberry in SanskritTo A Higher Place in SanskritCo-occurrence in SanskritMoving Ridge in SanskritCognise in SanskritForty-ninth in SanskritUnsuspected in SanskritSmall in SanskritMarsh in SanskritInstantly in SanskritLeave in SanskritCausa in SanskritAuspicious in SanskritCrazy in SanskritConjunction in SanskritInvective in SanskritMediate in SanskritMulberry Fig in SanskritImprisonment in SanskritTriviality in Sanskrit