Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Raddled Sanskrit Meaning

जीर्ण

Definition

यः क्लाम्यति।
यः भग्नः छिन्नः वा।
यः अत्याधिकेन प्रयोगेण छिद्रयुक्तः अभवत्।

Example

श्रान्तः पथिकः वृक्षच्छायायां श्राम्यति।
सः जीर्णानि वस्तूनि अपि क्रीणाति।
भिक्षुः जीर्णनि वस्त्राणि परिधारयति।