Radiate Sanskrit Meaning
अभिविराज्, चकास्, दीप्, द्युत्, प्रकाश्, प्रतप्, भा, भास्, भ्राज्, भ्राश्, भ्लाश्, राज्, लस्, विदीप्, विद्युत्, विभा, विभास्, विभ्राज्, विलस्, विशुभ्, व्यतिभा, शुच्, शुभ्
Definition
इतस्ततः क्षिप्तः।
पुष्परुपेण विकसनानुकूलव्यापारः।
कस्यापि वस्तुनः खण्डनानुकूलः व्यापारः।
प्रस्फोटरूपेण शरीरे उत्पन्नानुकूलः व्यापारः।
कठिनस्य वस्तुनः आघातेन सङ्घातस्य शकलीभवनानुकूलः व्यापारः।
अन्तर्भागे मृदूनि वस्तुनि सन्ति तादृशस्य वस्तुनः विदीर्णानुकूलः व्यापारः।
ज्वालामुख्याः भूमिम् उद्भिद्य विनिष्क्रमणानुकूलः व्यापारः।
आप
Example
खगाः भूम्याम् विकीर्णान् अन्नकणान् अवचिन्वन्ति।
सूर्यस्य किरणैः नैकानि पुष्पाणि विकसन्ति स्म।
काचपात्रं हस्तात् च्युते एव अभञ्जत्।
ग्रीष्मे शुभस्य शरीरे स्फोटाः स्फुटन्ति।
घटः भज्यते।
अत्र प्रायः ज्वालामुखी उत्क्षिपति।
स्फोटः अस्फोटीत् अयं शीघ्रं प्रकृतिस्थः भविष्यति।
स्नुषायाम् आगतायां च गृहं