Radical Sanskrit Meaning
धातुः
Definition
कार्यादिषु प्रथमकृतिः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
दयाभावविहीनः।
बलेन सह।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
भयजनकम्।
भारतस्य दक्षिणदिशि वर्तमानः राज्यः।
विषवृक्षविशेषः।
सः कालः यदा चन्द्रमाः अ
Example
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
कंसः क्रूरः आसीत्।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
केरले ओणम् इति उत्सवः उत्साहेन निर्वाहयन्ति।
वत्सनाभः
Pigeon in SanskritClever in SanskritExplosive in SanskritSlowly in SanskritCuminum Cyminum in SanskritPb in SanskritGovernor in SanskritPrevious in SanskritFeeding in SanskritLand in SanskritDeliberation in SanskritFeed in SanskritChieftain in SanskritExternal in SanskritDeal in SanskritPermeative in SanskritOfttimes in SanskritCut Rate in SanskritContribution in SanskritRakish in Sanskrit