Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Radish Sanskrit Meaning

पटीरम्, पाटीरः, मूलकः, मूलकम्, सेकिमम्, हरित्पर्णम्, हरिपर्णम्

Definition

क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
जन्तुविशेषः, सरीसृपकुलस्य गृहस्य कूड्ये दृश्यमानः जन्तुः।
कन्दविशेषः यः मिष्टः कटुः च अस्ति।

Example

कृषकः मूलकं सेचयति।
मुशलिका कीटकान् अत्ति।
सः अपक्वं वृष्यकन्दम् अत्ति।
मूलीनद्याः वर्णनं धर्मग्रन्थेषु प्राप्यते।