Radish Sanskrit Meaning
पटीरम्, पाटीरः, मूलकः, मूलकम्, सेकिमम्, हरित्पर्णम्, हरिपर्णम्
Definition
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
जन्तुविशेषः, सरीसृपकुलस्य गृहस्य कूड्ये दृश्यमानः जन्तुः।
कन्दविशेषः यः मिष्टः कटुः च अस्ति।
Example
कृषकः मूलकं सेचयति।
मुशलिका कीटकान् अत्ति।
सः अपक्वं वृष्यकन्दम् अत्ति।
मूलीनद्याः वर्णनं धर्मग्रन्थेषु प्राप्यते।
Unpitying in SanskritPatent in SanskritSewerage in SanskritPlume in SanskritSales Representative in SanskritPresent in SanskritVituperation in SanskritWell-favoured in SanskritTrustful in SanskritSubjugation in SanskritKind in SanskritLifespan in SanskritSpan in SanskritSun in SanskritPipe in SanskritSwan in Sanskrit23 in SanskritOrdeal in SanskritTransiency in SanskritConcrete in Sanskrit