Raft Sanskrit Meaning
उडुपः, उडूपः, कोलः, चयः, तरणः, तारकः, तारणः, धृषुः, प्रकरः, प्लवः, भेलकः, राशिः, संहतिः
Definition
काष्ठनिर्मितं शिल्पं यद् नौकावद् नद्यादीन् पारयितुम् उपयुज्यते।
नौकादीनां समूहः।
यः सुलभः नास्ति।
Example
उडुपेन नदीं पारङ्कृता।
समुद्रस्य तटे नौसाधनम् अस्ति।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
अस्याः कठिनायाः समस्यायाः समाधानं शीघ्रम् अन्वीष्यताम्।
Bleeding in SanskritRelaxation in SanskritBlack-eyed Pea in SanskritCondition in SanskritGet Back in SanskritSaffron Crocus in SanskritStructure in SanskritSanskritic Language in SanskritEat in SanskritChoke in SanskritAbuse in SanskritFemale in SanskritGuy in SanskritFifty-fifth in SanskritSexual Practice in SanskritCrocodile in SanskritPomelo in SanskritFond Regard in SanskritProgramme in SanskritInitially in Sanskrit