Rail Sanskrit Meaning
यष्टिका, लगुडः, वेत्रम्, शम्या
Definition
बाष्पविद्युदादीनां यन्त्रेण लोहमार्गे धावति।
लोहस्य समान्तरे स्थापितैः दण्डैः विनिर्मितः मार्गः यस्योपरि रेलयानं प्रचलति।
हस्तालङ्कारः।
Example
अग्निरथः समये विरामस्थानम् आगतः।
अस्माकं नगरात् नूतनः लोहपथः गच्छति।
मार्गे दुर्घटना मा भवतु अतः पदपथस्य उपयोगः करणीयः।
सीता पटरीं परिधारयति स्म।
Inebriety in SanskritDuck Soup in SanskritManuscript in SanskritThing in SanskritWood in SanskritBank Note in SanskritSilence in SanskritActivity in SanskritIrreligiousness in SanskritLater in SanskritGet Ahead in SanskritBeam Of Light in SanskritDie Off in SanskritBivouac in SanskritPalatal in SanskritSatisfaction in Sanskrit28 in SanskritLike A Shot in SanskritUndesirous in SanskritMild in Sanskrit