Rain Sanskrit Meaning
अभिवृष्, प्रवृष्, वर्ष्
Definition
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
मेघेभ्यः जलस्य भूमिम् अभि अधोदिशं वा पतनानुकूलः व्यापारः।
जलबिन्दुपतनम्।
उपस्थनिर्गतं दुर्गन्धयुक्तं जलम्।
रोगविशेषः, प्रकर्षेण क्षरति वीर्यादिरनेन।
केषामपि वस्त्वादीनां वर्षणम्।
अभितः ऊर्ध्वदिक्तः वा अधोदिशं भूरिमात्रायां पतनानुकूलः व्यापारः।
मेघेभ्यः बिन
Example
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
अद्य प्रातःकालतः एव सततं वर्षति।
वैद्यके मूत्रस्य पानम् अपि उपदिष्टम्। ""नाप्सु मूत्रं समुत्सृजेत्।
प्रमेहो मानवं हन्ति
भक्तैः महात्मनि पुष्पाणां वृष्टिः कृता।
भूतायां च आकाशवाण्यां सत्वरं पुष्पाण
Beseech in SanskritFlatulence in SanskritGolden Ager in SanskritKohl in SanskritMind in SanskritRepair in SanskritRole Player in SanskritRetiring in SanskritSqueeze in SanskritReadying in SanskritThought Process in SanskritPersistency in SanskritAlimental in SanskritTurn To in SanskritLeprosy in SanskritHoar in SanskritImpervious in SanskritUpset Stomach in SanskritTake On in SanskritDecorate in Sanskrit