Rain Down Sanskrit Meaning
अभिवृष्, प्रवृष्, वर्ष्
Definition
वायुप्रचालनेन निस्तुषीकरणानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।
मेघेभ्यः जलवर्षणप्रेरणानुकूलः व्यापारः।
वर्षा इव उपरिष्टात् समन्ततः वा वस्तुविशेषस्य पतनानुकूलः व्यापारः।
यशसः अप्राप्त्यानुकूलः व्यापारः।
Example
क्षेत्रे कृषकः धान्यं निष्पुनाति।
भूकम्पे रामस्य गृहम् अवासीदत्।
इन्द्रः स्वसामर्थ्यं प्रदर्शयितुं महता ओघेन जलम् अवर्षयत्।
जनवरीमासस्य षड्विंशतितमे दिनाङ्के उदग्रयानं पुष्पाणि अवर्षत्।
भवतः कारणात् एव मम योजना विफल्यभवत्।
Insult in SanskritTyrannous in SanskritSparrow in SanskritDancer in SanskritApprehension in SanskritSapless in SanskritBumblebee in SanskritNutritious in SanskritChiropteran in SanskritShining in SanskritSnail in SanskritAir Raid in SanskritFigure in SanskritOrphanage in SanskritSolitude in SanskritEmpty in SanskritThrone in SanskritOperator in SanskritRevival in SanskritHumble in Sanskrit