Rainy Sanskrit Meaning
वर्षाकालीन, वार्षिक, वार्ष्य
Definition
गृहादौ प्रान्ते धारणं दारुपङ्क्तिः।
वर्षाकालसम्बन्धी।
वृष्टिनिवारणार्थावरणविशेषः
पर्जन्यस्य मानार्थे उपयुज्यमानं समखातं ताम्रप्रात्रम्।
Example
सः प्रग्रीवे खेलति
वर्षाकालीनः ऋतुः विलोभनीयः।
वर्षावारणार्थं तेन छत्रं परिवृत्तम्।/ ""विशेषश्चाथ सामान्यं छत्रस्य द्विविधा भिदा""[श क]
वृष्टिमापकेण अस्मिन् वर्षे कति वर्षे अभवत् इति ज्ञानं भवति।
Hurt in SanskritThinness in SanskritActus Reus in SanskritOnly in SanskritVillainy in SanskritOutgrowth in SanskritThrough in SanskritBalarama in SanskritMickle in SanskritFisherman in SanskritConduct in SanskritRun-in in SanskritSwear in SanskritErosion in SanskritNet Profit in SanskritInebriated in SanskritCoriander in SanskritChance in SanskritLength in SanskritHook Up With in Sanskrit