Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Raise Sanskrit Meaning

आरूढिः, उच्चट्, उच्छ्रयः, उत्कृष्टपदे नियुज्, धारय, पदवर्धनं कृ, पदवृद्धिं कृ, परिपालय, परिपोषय, पालय, पुरस्कृ, पोषय, प्रतिपत्तिं दा, प्रतिपद्, भृ, श्रेष्ठपदे नियुज्

Definition

कम् अपि कस्मिंश्चित् कार्ये प्रवृत्त्यात्मकः व्यापारः।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
गर्भात् बालकस्य जननानुकूलः व्यापारः।
कस्यापि वस्तुनः निर्माणानुकूलः व्यापारः।
वर्धनस्य क्रिया।
मूल्यं स्वीकृत्य क्रयणानुकूलः व्यापारः।
करणस्य क्रिया
प्रयोजनम् उद्दिश्य वस्तून

Example

अहं श्यामेन सह अकलहयम् यतः रामः तदर्थं माम् औत्तेजयत।
प्रातः एव सा प्रासूत।
नद्यां सेतुं विनिर्मीय विद्युत् उत्पाद्यते।
अद्य मया पञ्चशतरुप्यकमूल्यवन्ति वस्तूनि विक्रीतानि।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
तेन हस्ताभ्यां कलशम् उद्धार्यते।
सः भ