Raised Sanskrit Meaning
अभ्युन्नत
Definition
समतलात् उन्नतः।
यः आसनात् उत्तिष्ठति।
यः निद्रां समाप्य उत्थितः।
यद् उत्पद्यते।
Example
कृषिक्षेत्रे अभ्युन्नतः भागः खनित्वा समतलः कृतः।
कृपया अभ्युत्थिताः मनुष्याः उपविशन्तु।
अपूर्णायाः निद्रायाः जागरितं बालकं माता शाययति।
देशे उद्भूताम् आततिं न्यूनीकर्तुं सर्वैः प्रयतितव्यम्।
Flute in SanskritCheer in SanskritConnect in SanskritFoul in SanskritInerrable in SanskritEonian in SanskritMother Country in SanskritPace in SanskritRecompense in SanskritJaw in SanskritBurp in SanskritLame in SanskritCentesimal in SanskritValuator in SanskritPersonification in SanskritTamarindus Indica in SanskritNow in SanskritGlue in SanskritKyphotic in SanskritEbony in Sanskrit