Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rakish Sanskrit Meaning

गृत्स, चारु, पेशल, ललित, सुभग

Definition

यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यः आकर्षकरीत्या सज्जीभवति।
यः कस्यापि चिन्तां न करोति।
सुखभोगे आसक्तः।
यः आस्वादयति।
यः किमपि कार्यं धैर्येण करोति।
यः सरलः नास्ति।
अभिरुच्या अर्थार्जनहेतुरहितं कृतं कार्यम्।
कामवासनायां लिप्तः पुरुषः।

लोहस्य शस्त्रविशेषः।
तिर्यग्रूपेण ।
यस्मिन् एकः

Example

मत्स्यनारी इति एकः अपूर्वः जीवः।
सः कामुकः व्यक्तिः अस्ति।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः एकः आस्वादकः अस्ति।
वीरः