Rally Sanskrit Meaning
प्रत्यावृत्
Definition
विकीर्णस्य वस्तुनः एकत्र स्थापनानुकूलः व्यापारः।
प्रयोजनम् उद्दिश्य वस्तूनाम् धनस्य वा एकत्रीकरणानुकूलः व्यापारः।
विशालस्य जनसमूहस्य प्रदर्शनम्।
Example
कृषकः विकीर्णान् धान्यकणान् चिनोति।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
अस्मिन् समागमे विविधानां नेतॄणां सहभागः अस्ति।
Holograph in SanskritKicking in SanskritEspecially in SanskritMaid in SanskritArticulatio Genus in SanskritSector in SanskritScorn in SanskritGarbanzo in SanskritWing in SanskritDesolate in SanskritForbidden in SanskritPlentiful in SanskritExpiry in SanskritLater in SanskritSenior Citizen in SanskritConference in SanskritDecease in SanskritWidth in SanskritImposing in SanskritIgnore in Sanskrit