Rallying Cry Sanskrit Meaning
युद्धनादः
Definition
तद् वाक्यादयः यद् कोऽपि विशेषसिद्धान्तः पक्षः दलः वा जनान् स्वं प्रति आकृष्यमाणार्थे उपयुज्यते।
वस्त्रबन्धनार्थे वर्तमाना रज्जुः।
रज्जोः आकारस्य सा नलिका यस्याः एकः भागः गर्भस्थस्य शिशोः नाभिना संयुज्यते अपरश्च गर्भाशयेन।
Example
समाजवादी कार्यकारी शासनविरोधी घोषणां ददाति।
अधोबन्धने ग्रन्थिः जाता अतः कर्तितम्।
गर्भावस्थायां गर्भस्थः शिशुः गर्भनाड्या एव पोषकतत्त्वान् प्राप्नोति।
Habilimented in SanskritGovernment in SanskritDreaded in SanskritHorridness in SanskritBig-bellied in SanskritHimalayas in SanskritGreek Clover in SanskritProsopopoeia in SanskritRepresentation in SanskritCelestial Orbit in SanskritIneptitude in SanskritPhoebe in SanskritNightcrawler in SanskritAddress in SanskritHazard in SanskritInspect in SanskritBlack in SanskritMuhammad in SanskritSuppuration in SanskritStep-up in Sanskrit