Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ram Sanskrit Meaning

मेदपुच्छः, मेषः, मेषराशिः

Definition

मेषजातीयः नरः।
दृढबन्धनार्थे रज्जोः कर्षणानुकूलव्यापारः।
विषमे पृष्ठभागे घर्षयित्वा सञ्चूर्णनानुकूलः व्यापारः।
यन्त्रांशसन्धानानुकूलः व्यापारः।
यस्य कनीनिका तिर्यक् वर्तते।
रघुकुलोत्पन्नस्य राज्ञः दशरथस्य पुत्रः यः भगवतः विष्णोः अवतारः इति मन्यन्ते।

Example

शृगालाः वने मेषम् अपश्यन्।
तेन गर्दभे भारः रज्ज्वा बध्यते।
सीता पाकं कर्तुं गृञ्जनं निष्पिनष्टि।
सः आकर्षेण यन्त्रांशं व्यावर्तनकील्कैः बध्नाति।
कुशिकः पुरुषः कुत्र पश्यति एतद् ज्ञातुं बहु कठिनम् अस्ति।
प्रत्येकः हिन्दुधर्मीयः जनः श्रीरामं