Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ramble Sanskrit Meaning

परिभ्रमणम्, पर्यटनम्, विहरणम्, विहारः

Definition

केषुचन स्थानादिषु परितः भ्रमणम्।
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
कस्य अपि पिण्डस्य स्वमेरूम् अनुसृत्य चक्रवदावर्तनानुकूलः व्यापारः।
कस्मिन् अपि प्रदेशे सर्वतोभावेन पुनः पुनः भ्रमणानुकूलः व्यापारः।
स्वास्थ्यवर्धनाय वायुसेवनोद्देशेन च प्रातः अथवा साय

Example

सः विद्यालयमार्गं विहाय सरोवरमार्गं चङ्क्रम्यत्।
वयं गोमान्तकप्रदेशे पर्यटनं कुर्मः स्म।
सः उद्याने अटति।
यानानां कर्मन्यासात् गमनागमने असुविधा जाता।
रामः विहारं कुर्वन् आसीत्।
रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छत्।
पृथिव्याः अक्षस्य परितः भ्रमणादेव दिवसरात्री भवतः।
भ्रमणं स्वास्थ्याय भ