Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Range Sanskrit Meaning

अग्निकुण्डम्, अङ्गारगुप्तिः, अङ्गारिणी, अधिश्रयणी, अन्तिका, अश्मन्तम्, असमन्तम्, आन्दिका, उद्धनम्, उद्धानि, उद्धारम्, उष्मानम्, कार्यक्षेत्रम्, गोचरः, चर्, चुल्लिः

Definition

इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् प्रत्यक्षम्।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
पशुचरणस्थानम्।
गतिबुद्धिकर्मादीनां सीमा।
योग्यताकर्तव्यादीनाम् आधारेण कृतः

Example

प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
गावः गोचरे चरन्ति।
बुद्धेः परिधिः ज्ञातुं न शक्यते।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
भारत