Ransom Sanskrit Meaning
उद्धारः, निरुतारः, निष्क्रयः, निष्क्रयणम्, मुक्तिः
Definition
कञ्चित् बन्धनात् मोचयितुं स्वीकृतं दत्तं वा धनम्।
बन्धनात् मुक्तिप्राप्त्यनुकूलः व्यापारः।
अन्यस्मात् स्थानात् पूर्वं स्थानं प्रति संयोगस्य क्रिया।
कस्यापि वस्तुनः पदार्थस्य वा पुनः दानस्य क्रिया ।
Example
अपहरणकर्तृभिः मोहनस्य पितुः एकलक्षरूप्यकाणां निष्क्रयः स्वीकृतः।
बालकः स्वहस्तम् अमोचयत्।
आपणिकेन प्रत्यर्पणस्य कृते आनिताः पदार्थाः न स्वीकृताः ।
Quail in SanskritMarkweed in SanskritVagabond in SanskritUnclean in SanskritUsurer in SanskritMammilla in SanskritGanapati in SanskritSweet Potato Vine in SanskritEntire in SanskritDeath in SanskritWuss in SanskritMisfortune in SanskritAdorned in SanskritGo Forth in SanskritImpossible in SanskritFuture Day in SanskritDuo in SanskritViolent Storm in SanskritScarlet Wisteria Tree in SanskritSkin Disease in Sanskrit