Rapid Sanskrit Meaning
अजिर, द्रुत, रंहित, वेगवत्, वेगिन्, शीघ्र, श्रवस्य, सत्वर, सवेग
Definition
तेजोयुक्तम्।
त्वरया सह।
बलेन सह।
कान्तेः शोभा।
आकाशमार्गेण एकस्थानात् अन्यस्थानम् उत्पतनानुकूलव्यापारः।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
यस्मिन् ओजः अस्ति।
Example
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
तस्य आभा मुखोपरि दृश्यते।
विमानः समुद्रोपरि डयते अधुना।
उष्णतया हस्तम् अदहत्।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
कटु भोजनं स
Scathe in SanskritDisease Of The Skin in SanskritMightiness in SanskritRanching in SanskritMule in SanskritElucidation in SanskritAccomplished in SanskritOrange in SanskritVisible Radiation in SanskritIncorporate in SanskritPitiless in SanskritGrin in SanskritCilantro in SanskritNor'-west in SanskritOrissa in SanskritNarrative in SanskritVajra in SanskritSiva in SanskritWicked in SanskritCognition in Sanskrit