Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rare Sanskrit Meaning

अप्राप्य, अलभ्य, दुर्लभ, दुष्कर, दुष्प्राप्य, विरल

Definition

अत्यन्तम् अल्पम्।
यद् न प्राप्तम्।
यद् सदृशं अन्यद् नास्ति।
यद् प्राप्यम् नास्ति।
यः परिपक्वः नास्ति।
यस्य मूल्यकरणं न शक्यम्।
सुवर्णरुप्यकादयः।
यः सहजतया न लभ्यते।
अल्पप्रमाणेन वर्तमानः।

प्राप्तुम् अयोग्यः।
स्वादु भोजनम् उत्तमं व्यञ्जनं वा।

Example

मार्गे द्वित्राः जनाः सन्ति।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
महापुरुषाणां वाणी अमूल्या अस्ति।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।