Rasping Sanskrit Meaning
कर्णकटु
Definition
यः कलहं करोति।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहारः कठोरः अस्ति।
यस्य पृष्ठभागः समतलः नास्ति।
यः श्रवणे कटुः अस्ति।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
कस्यापि वस्तुनः दूरीकृतम् आवरणम्।
यः मृदुः नास्ति।
अधिकमात्रया।
अत्
Example
कलहकारिणः दूरमेव वरम्।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
तक्षकः विषमं पृष्ठभागं घर्षित्वा समतलीकरोति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
यज्ञार्थे शुष्कपुरीषम् आवश्
Trigonella Foenumgraecum in SanskritPostal Order in SanskritBackward And Forward in SanskritEmbracement in SanskritDespotic in SanskritPipage in SanskritCloseness in SanskritRiotous in SanskritMonastic in SanskritImpossible in SanskritHeroical in SanskritSarasvati in SanskritGood in SanskritQuicksilver in SanskritIn A Flash in SanskritBrush Aside in SanskritLover in SanskritPiper Nigrum in SanskritFisherman in SanskritHutch in Sanskrit