Raspy Sanskrit Meaning
कर्णकटु
Definition
यः कलहं करोति।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहारः कठोरः अस्ति।
यस्य पृष्ठभागः समतलः नास्ति।
यः श्रवणे कटुः अस्ति।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः मृदुः नास्ति।
अधिकमात्रया।
अत्यधिकमात्रया।
स्वस्थानात्
Example
कलहकारिणः दूरमेव वरम्।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
तक्षकः विषमं पृष्ठभागं घर्षित्वा समतलीकरोति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
यज्ञार्थे शुष्कपुरीषम् आवश्
Slumber in SanskritStrip in SanskritTaproom in SanskritBrutish in SanskritMan in SanskritRazed in SanskritRhus Radicans in SanskritRainbow in SanskritIre in SanskritWorsen in SanskritSnort in SanskritRhino in SanskritUnshakable in SanskritMaledict in SanskritConceptualization in SanskritDictator in SanskritPlane in SanskritBean in SanskritLoad in SanskritCarpentry in Sanskrit