Rave Sanskrit Meaning
प्रलप्
Definition
उन्मत्तः इव व्यर्थं भाषणानुकूलः व्यापारः।
व्यर्थं भाषणाकूलः व्यापारः।
अन्यस्य गुणानां प्रकर्षेण वर्णनानुकूलः व्यापारः।
निद्रायां मूर्च्छायां वा आलपनानुकूलः व्यापारः।
सुप्तावस्थायां जल्पनस्य भाषणस्य क्रिया।
Example
ज्वरस्य कारणात् सः प्रलपति।
सः आदिनं जल्पति।
मोहनः रामस्य गुणान् प्राशंसत्।
सुमनसः पितामही निद्रायां जल्पति।
अग्रजायाः सुप्तप्रलपितं श्रुत्वा अहम् अबिभयम्।
Kashmir in SanskritGrok in SanskritFeeble in SanskritFirmly in SanskritUnappreciative in SanskritGautama Buddha in SanskritTake in SanskritRattlebrained in SanskritBraid in SanskritKeep Down in SanskritSomatic Cell in SanskritSailor in SanskritBlouse in SanskritPraise in SanskritKnavery in SanskritShe-goat in SanskritArrive At in SanskritLack in SanskritWell-favored in SanskritJourney in Sanskrit