Ravening Sanskrit Meaning
अतिभोजिन्, अत्याहारिन्, उदर-परायण
Definition
यः अत्यधिकम् अत्ति।
यः क्षुधया आतुरः।
तेजःपदार्थविशेषः।
दयाभावविहीनः।
यः हिसां करोति।
भयजनकम्।
नगरसम्बन्धी।
यः नित्यं क्षुधावान् अस्ति।
यः प्रमाणात् अधिकं खादति।
गन्धद्रव्यविशेषः यः जलशुक्तेः अथवा महाशङ्खस्य जातेः जन्तोः मुखावरणस्य पिधानं भवति।
पर्वतविशेषः।
यः सर्वम् अत्ति।
Example
क्षुधातुरं बालकं माता दुग्धं पाययति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
मह्यं पौरं जीवनं न रोचते।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समय
Toiler in SanskritRow in SanskritImmature in SanskritArm in SanskritFlatulence in SanskritQuintet in SanskritWrangle in SanskritLeadership in SanskritAcquaintance in SanskritWidowhood in SanskritEsteem in SanskritLiquor in SanskritRat in SanskritTax-free in SanskritKettle in SanskritHanging in SanskritPleadingly in SanskritAtomic Number 50 in SanskritNutcracker in SanskritCholer in Sanskrit