Ravenous Sanskrit Meaning
अतिभोजिन्, अत्याहारिन्, उदर-परायण
Definition
यः अत्यधिकम् अत्ति।
यः क्षुधया आतुरः।
तेजःपदार्थविशेषः।
यः हिसां करोति।
यः क्षुधया पीडितः अस्ति।
नगरसम्बन्धी।
यः नित्यं क्षुधावान् अस्ति।
हिंसया युक्तः।
यः प्रमाणात् अधिकं खादति।
गन्धद्रव्यविशेषः यः जलशुक्तेः अथवा महाशङ्खस्य जातेः जन्तोः मुखावरणस्य पिधानं भवति।
पर्वतविशेषः।
यः सर्वम् अत्ति।
Example
क्षुधातुरं बालकं माता दुग्धं पाययति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
अद्य मानवः हिंस्रः अभवत्।
अधुना नैके बुभूक्षिताः जनाः मार्गेषु भिक्षार्थम् अटन्ति।
मह्यं पौरं जीवनं न रोचते।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
रामानन्दः अ
Booze in SanskritPeach in SanskritByproduct in SanskritOrnamented in SanskritMechanical Press in SanskritPhoebe in SanskritCucurbita Pepo in SanskritBusy in SanskritRailroad in SanskritPatient in SanskritRestrain in SanskritIchor in SanskritSura in SanskritCucurbita Pepo in SanskritProduce in SanskritCerebration in SanskritDrink in SanskritChef-d'oeuvre in SanskritBrush in SanskritGrin in Sanskrit