Raving Sanskrit Meaning
जल्पक, प्रलापिन्
Definition
यः पुनः पुनः निरर्थकं वदति।
यः बहु भाषते।
कस्यापि क्षेत्रस्य प्रमुखः।
यः व्यर्थं प्रलपति।
यस्य भाषा मधुरा नास्ति।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
शब्दैः ध्वनिना वा युक्तः।
Example
रामः चाटुकः अस्ति।
ईश्वरकृपया मूकोऽपि वाचालो भवति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
मा अवधेहि सः प्रलापी व्यक्तिः अस्ति।
श्यामेन सह भाषणं मा कुरु सः कटुभाषी अस्ति।
बालकानाम् आगमनेन गृहं मुखरितं जातम्।
Investigation in SanskritAppease in SanskritRed-hot in SanskritBalarama in SanskritReasoned in SanskritCold in SanskritGenus Lotus in SanskritSlumber in SanskritResentment in SanskritOutcome in SanskritBucket in SanskritStiff in SanskritCimex Lectularius in SanskritGanesha in SanskritToxicodendron Radicans in SanskritDestroy in SanskritGreenness in SanskritAccepted in SanskritDread in SanskritRage in Sanskrit