Raving Mad Sanskrit Meaning
जल्पक, प्रलापिन्
Definition
यः पुनः पुनः निरर्थकं वदति।
यः बहु भाषते।
कस्यापि क्षेत्रस्य प्रमुखः।
यः व्यर्थं प्रलपति।
यस्य भाषा मधुरा नास्ति।
शब्दैः ध्वनिना वा युक्तः।
Example
रामः चाटुकः अस्ति।
ईश्वरकृपया मूकोऽपि वाचालो भवति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
मा अवधेहि सः प्रलापी व्यक्तिः अस्ति।
श्यामेन सह भाषणं मा कुरु सः कटुभाषी अस्ति।
बालकानाम् आगमनेन गृहं मुखरितं जातम्।
Asleep in SanskritBleary in SanskritAttain in SanskritScatterbrained in SanskritExpel in SanskritDismay in SanskritFine in SanskritYears in SanskritUncurtained in SanskritAspect in SanskritAltruism in SanskritAstrology in SanskritCookware in SanskritLike A Shot in SanskritShadowiness in SanskritOdour in SanskritFalls in SanskritSplatter in SanskritTesty in SanskritSmoking in Sanskrit