Raw Sanskrit Meaning
अपक्व, अपाक, अपेशल, आमक, क्रियाकार, नव, नवक, नवच्छात्र
Definition
यः अनुभवहीनः।
यः प्रवीणः नास्ति।
प्रथमम् एव कार्ये प्रवृत्तः।
यः विषये प्रविष्टः किन्तु पारं न गतः।
यः न पक्वः।
यः अलङ्कृतः नास्ति।
यः समाप्तिं न गतः।
यद् न अभ्यस्तम्।
अपुरातनं वस्तु।
यः आवरणप्रावरणविरहितः अस्ति।
शरीरस्य सा अनुभूतिः या तापमानह्रासात् प्रादुर्भवति तथा च यस्याम् और्ण-वस्त्र-
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
नवप्रशिक्षितः यानं मन्दं चालयति।
श्यामः अपक्वं फलम् अत्ति।
अनलङ्कृते अपि साध्वीमुखं शोभते।
सोहनः क्रिकेट इति क्रीडायाम् अनभ्यस्तः अस्
Uncorroborated in SanskritPathogenic in SanskritDistressing in SanskritDear in SanskritUnconcernedly in SanskritAcuity in SanskritStrip in SanskritFaineant in SanskritAngulate in SanskritEmpty in SanskritScorpio The Scorpion in SanskritKilling in SanskritTake Over in SanskritDogmatism in SanskritScript in SanskritWithout Aim in SanskritTrample in SanskritClever in SanskritEight in SanskritRectangle in Sanskrit