Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ray Sanskrit Meaning

अभीशुः, अभीषुः, अर्कत्विट्, अर्चिस्, अंशुः, उपधृतिः, उस्रः, करः, किरणः, गभस्तिः, घृणिः, त्विषिः, दीधितिः, धृष्णिः, पादः, पृश्निः, पृष्टिः, भानुः, मयूखः, मरीचिः, रश्मिः, रुचिः, विभा, वीचिः, शिपिः, स्यूमः, स्योनः

Definition

जलजन्तुविशेषः,यः शकलकण्टकादियुक्तः।
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
प्रकाशस्य अतिसूक्ष्माः रेखाः याः सूर्यचन्द्रादिभ्यः ज्योतिष्मद्भ्यः पदार्थेभ्यः निष्कस्य विकीर्यमाणाः दृश्यन्ते।
सङ्गीतस्य सप्तसुरेषु द्वितीयः स्वरः।

Example

मत्स्याः अण्डजाः सन्ति।
वृषभः कृषकस्य कृते अतीव उपयुक्तः अस्ति।
सूर्यस्य रश्मिभिः दिनस्य प्रारम्भः भवति।
गायकः ऋषभं गायति।
ऋषभस्य वर्णनं पुराणेषु दृश्यते।
ऋषभदेवः जैनधर्मियाणाम् आद्यः तीर्थङ्करः आसीत्।
ऋषभस्य वर्णनं रामायणे वर्तते।
ऋषभस्य वर्णनं ऋग्वेदे अस्ति।