Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Razed Sanskrit Meaning

अवक्षिप्त, अवगत, प्रपतितम्, स्खलित

Definition

यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यः ज्ञातुं योग्यः।
यः सदाचारादिभ्यः भ्रष्टः।
यस्य ज्ञानं जातम्।
यस्य अवक्षेपणं जातम् अस्ति तत् ।
स्वस्य स्थानात् पतितः।
यद् उपरिष्टात् अधः आगतः ।

Example

प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
पतितः व्यक्तिः समाजं रसातलं नयति।
मया ज्ञातम् एतद्।
यदा कर्करजले यदा अङ्गाराम्लवायुं (कार