Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reach Sanskrit Meaning

अनुपद्, अभिऋ, अभिगम्, अभिपद्, अभिया, अभिवृत्, अभ्यागम्, आगम्, आपद्, आया, आव्रज्, उपक्रम्, उपगम्, उपस्था, उपागम्, उपाया, ए, कार्यक्षेत्रम्, प्रपद्, प्रेष्, लिश्, विसृ, समाया, समुपस्था, समुपागम्

Definition

शणसूत्रं यस्मात् रज्वादेः निर्मितिः जायते।
धातुकाष्ठादिभिः उपवेशनार्थं विनिर्मितं उच्चपट्टकम्।
अन्य-स्थान-वियोग-पूर्वकः अन्य-स्थान-संयोगानुकूल-व्यापारः।
बलपूर्वकं स्वाधीनतानुकूलः व्यापारः।
नृपस्य आसनम्।
पेषण्याः पाषाणयोः एकः।
गतिबुद्धिकर्मादीनां सीमा।
कस्यचन पुरुषस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगाय प्रेरणानुकूलः व्यापारः।
येन केन प्रकारेण अधिकारप्र

Example

वस्त्राणां प्रवरी शाणी।
अतिथिः आसने उपविश्य भोजनं करोति।
आङ्ग्लशासकाः आदौ भारतस्य लघूनि राज्यानि वश्यकुर्वन्।
महाराजः सिंहासने विराजते।
अस्याः पेषण्याः नीचैः वर्तमाना शिला घृष्टा।
बुद्धेः परिधिः ज्ञातुं न शक्यते।
बंगालप्रदेशे शणस्य कृषिः भवति।
आप्लावजलं ग्रामं समया प्रापत्।