Reaction Sanskrit Meaning
प्रतिक्रिया, रासायनिक-अभिक्रिया, रासायनिकाभिक्रिया
Definition
कस्यापि क्रियायाः परिणामस्वरूपा जाता अन्या क्रिया।
वैरस्य प्रतिक्रियारूपेण कृतं कार्यम्।
सा प्रक्रिया यया एकः पदार्थः पदार्थसमूहो वा अन्येन सह मिलित्वा एकं नूतनं पदार्थं निर्माति।
कस्यापि क्रियायाः समाना किन्तु विपरीता विरुद्धदिशि वा जाता क्रिया।
Example
यदा तस्य चौर्यं प्रतिगृह्णितं तदा अपराधस्य स्वीकरणम् इति तस्य प्रतिक्रिया आसीत्।
सः प्रतिवैरस्य ज्वालायां दहति।
अम्लक्षारयोः रासायनिकाभिक्रियया जलं लवणञ्च भवतः।
लोहसुष्याः प्रचालनाद् यः आघातः प्राप्यते सः तस्य प्रतिक्रिया
Balarama in SanskritFatigue in SanskritAdjudicate in SanskritHemorrhoid in SanskritKill in SanskritPostage Stamp in SanskritStubbornness in SanskritTriumph in SanskritGadfly in SanskritTopaz in SanskritDead Body in SanskritInebriate in SanskritOn The Loose in SanskritFire in SanskritRetiring in SanskritLaw-breaking in SanskritPledge in SanskritTearful in SanskritSurplus in SanskritOrder Of Business in Sanskrit