Read Sanskrit Meaning
अधिगम्, अधी, अवगम्, अवे, ज्ञा, पठ्
Definition
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
दर्शनप्रेरणानुकूलः व्यापारः।
चक्षुषा वस्तुनः वर्णाकृतिग्रहणानुकूलः व्यापारः।
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
परिपालनानुकूलः संरक्षणात्मकः व्यापारः।
ज्ञानप्राप्त्यनुकूलः व्यापारः।
पठनस्य व्यापारः।
अध्ययनस्य क्रिया।
Example
तस्य कार्यं परीक्ष्यते प्रथमम्।
सः चित्रम् अपश्यत्।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
स्नुषा बालान् सम्यक् पालयति।
इत्येतन्मानवं शास्त्रम् भृगुप्रोक्तम् पठनम् द्विजः [मनु 12.126]
जाह्नवी आदिशङ्कराचार्यविरचितं भज गोविन्दम् इति स्तोत्रं स्वामिनः
Taking Into Custody in SanskritBoozing in SanskritKick in SanskritLaugh At in SanskritSettled in SanskritBrihaspati in SanskritAlliance in SanskritTrueness in SanskritAt The Start in SanskritGood in SanskritIncrease in SanskritSinful in SanskritSnatch in SanskritJump in SanskritBloom in SanskritGambling Casino in SanskritBase in SanskritMale Monarch in SanskritPeacock in SanskritTrodden in Sanskrit