Ready Sanskrit Meaning
उत्सुक, उद्यत, उद्युक्त, उपसाध्, तत्पर, पच्, प्रपच्, श्रा, सज्ज, सज्जित
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
कार्यारम्भात् प्राक् कृतं कर्म।
निर्गतः आमयो यस्मात्।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः निर्णयम् अन्यथा न करोति।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।
सः पक्वम् आम्रं खादति।
समारोहे स्वर्णभूषणैः अलङ्कृता महिला सर्वेषां दृष्टिविषयः अभवत्।
सीमायाः विवाहस्य सन्धानं क्रियते।
ईश्वरचिन्तने मग्नः अस्ति सः।
सः स्वनिर्णये दृढः आसीत्।
भूषिता
Bestial in SanskritRestrained in SanskritNonsensicality in SanskritBasil in SanskritUnlettered in SanskritSpring in SanskritBanana in SanskritVisible Radiation in SanskritHold in SanskritReceipt in SanskritPrairie State in SanskritPrickly in SanskritLathee in SanskritTight in SanskritPlait in SanskritWrongdoing in SanskritRex in SanskritCastrate in SanskritWriting in SanskritOrphan in Sanskrit